Declension table of ?kṣarabhāva

Deva

NeuterSingularDualPlural
Nominativekṣarabhāvam kṣarabhāve kṣarabhāvāṇi
Vocativekṣarabhāva kṣarabhāve kṣarabhāvāṇi
Accusativekṣarabhāvam kṣarabhāve kṣarabhāvāṇi
Instrumentalkṣarabhāveṇa kṣarabhāvābhyām kṣarabhāvaiḥ
Dativekṣarabhāvāya kṣarabhāvābhyām kṣarabhāvebhyaḥ
Ablativekṣarabhāvāt kṣarabhāvābhyām kṣarabhāvebhyaḥ
Genitivekṣarabhāvasya kṣarabhāvayoḥ kṣarabhāvāṇām
Locativekṣarabhāve kṣarabhāvayoḥ kṣarabhāveṣu

Compound kṣarabhāva -

Adverb -kṣarabhāvam -kṣarabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria