Declension table of ?kṣarātmaka

Deva

NeuterSingularDualPlural
Nominativekṣarātmakam kṣarātmake kṣarātmakāni
Vocativekṣarātmaka kṣarātmake kṣarātmakāni
Accusativekṣarātmakam kṣarātmake kṣarātmakāni
Instrumentalkṣarātmakena kṣarātmakābhyām kṣarātmakaiḥ
Dativekṣarātmakāya kṣarātmakābhyām kṣarātmakebhyaḥ
Ablativekṣarātmakāt kṣarātmakābhyām kṣarātmakebhyaḥ
Genitivekṣarātmakasya kṣarātmakayoḥ kṣarātmakānām
Locativekṣarātmake kṣarātmakayoḥ kṣarātmakeṣu

Compound kṣarātmaka -

Adverb -kṣarātmakam -kṣarātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria