Declension table of ?kṣapitavyā

Deva

FeminineSingularDualPlural
Nominativekṣapitavyā kṣapitavye kṣapitavyāḥ
Vocativekṣapitavye kṣapitavye kṣapitavyāḥ
Accusativekṣapitavyām kṣapitavye kṣapitavyāḥ
Instrumentalkṣapitavyayā kṣapitavyābhyām kṣapitavyābhiḥ
Dativekṣapitavyāyai kṣapitavyābhyām kṣapitavyābhyaḥ
Ablativekṣapitavyāyāḥ kṣapitavyābhyām kṣapitavyābhyaḥ
Genitivekṣapitavyāyāḥ kṣapitavyayoḥ kṣapitavyānām
Locativekṣapitavyāyām kṣapitavyayoḥ kṣapitavyāsu

Adverb -kṣapitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria