Declension table of ?kṣapayiṣṇu

Deva

NeuterSingularDualPlural
Nominativekṣapayiṣṇu kṣapayiṣṇunī kṣapayiṣṇūni
Vocativekṣapayiṣṇu kṣapayiṣṇunī kṣapayiṣṇūni
Accusativekṣapayiṣṇu kṣapayiṣṇunī kṣapayiṣṇūni
Instrumentalkṣapayiṣṇunā kṣapayiṣṇubhyām kṣapayiṣṇubhiḥ
Dativekṣapayiṣṇune kṣapayiṣṇubhyām kṣapayiṣṇubhyaḥ
Ablativekṣapayiṣṇunaḥ kṣapayiṣṇubhyām kṣapayiṣṇubhyaḥ
Genitivekṣapayiṣṇunaḥ kṣapayiṣṇunoḥ kṣapayiṣṇūnām
Locativekṣapayiṣṇuni kṣapayiṣṇunoḥ kṣapayiṣṇuṣu

Compound kṣapayiṣṇu -

Adverb -kṣapayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria