Declension table of ?kṣapayiṣṇu

Deva

MasculineSingularDualPlural
Nominativekṣapayiṣṇuḥ kṣapayiṣṇū kṣapayiṣṇavaḥ
Vocativekṣapayiṣṇo kṣapayiṣṇū kṣapayiṣṇavaḥ
Accusativekṣapayiṣṇum kṣapayiṣṇū kṣapayiṣṇūn
Instrumentalkṣapayiṣṇunā kṣapayiṣṇubhyām kṣapayiṣṇubhiḥ
Dativekṣapayiṣṇave kṣapayiṣṇubhyām kṣapayiṣṇubhyaḥ
Ablativekṣapayiṣṇoḥ kṣapayiṣṇubhyām kṣapayiṣṇubhyaḥ
Genitivekṣapayiṣṇoḥ kṣapayiṣṇvoḥ kṣapayiṣṇūnām
Locativekṣapayiṣṇau kṣapayiṣṇvoḥ kṣapayiṣṇuṣu

Compound kṣapayiṣṇu -

Adverb -kṣapayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria