Declension table of ?kṣapakā

Deva

FeminineSingularDualPlural
Nominativekṣapakā kṣapake kṣapakāḥ
Vocativekṣapake kṣapake kṣapakāḥ
Accusativekṣapakām kṣapake kṣapakāḥ
Instrumentalkṣapakayā kṣapakābhyām kṣapakābhiḥ
Dativekṣapakāyai kṣapakābhyām kṣapakābhyaḥ
Ablativekṣapakāyāḥ kṣapakābhyām kṣapakābhyaḥ
Genitivekṣapakāyāḥ kṣapakayoḥ kṣapakāṇām
Locativekṣapakāyām kṣapakayoḥ kṣapakāsu

Adverb -kṣapakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria