Declension table of ?kṣapaka

Deva

NeuterSingularDualPlural
Nominativekṣapakam kṣapake kṣapakāṇi
Vocativekṣapaka kṣapake kṣapakāṇi
Accusativekṣapakam kṣapake kṣapakāṇi
Instrumentalkṣapakeṇa kṣapakābhyām kṣapakaiḥ
Dativekṣapakāya kṣapakābhyām kṣapakebhyaḥ
Ablativekṣapakāt kṣapakābhyām kṣapakebhyaḥ
Genitivekṣapakasya kṣapakayoḥ kṣapakāṇām
Locativekṣapake kṣapakayoḥ kṣapakeṣu

Compound kṣapaka -

Adverb -kṣapakam -kṣapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria