Declension table of ?kṣapaka

Deva

MasculineSingularDualPlural
Nominativekṣapakaḥ kṣapakau kṣapakāḥ
Vocativekṣapaka kṣapakau kṣapakāḥ
Accusativekṣapakam kṣapakau kṣapakān
Instrumentalkṣapakeṇa kṣapakābhyām kṣapakaiḥ kṣapakebhiḥ
Dativekṣapakāya kṣapakābhyām kṣapakebhyaḥ
Ablativekṣapakāt kṣapakābhyām kṣapakebhyaḥ
Genitivekṣapakasya kṣapakayoḥ kṣapakāṇām
Locativekṣapake kṣapakayoḥ kṣapakeṣu

Compound kṣapaka -

Adverb -kṣapakam -kṣapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria