Declension table of ?kṣapāśaya

Deva

NeuterSingularDualPlural
Nominativekṣapāśayam kṣapāśaye kṣapāśayāni
Vocativekṣapāśaya kṣapāśaye kṣapāśayāni
Accusativekṣapāśayam kṣapāśaye kṣapāśayāni
Instrumentalkṣapāśayena kṣapāśayābhyām kṣapāśayaiḥ
Dativekṣapāśayāya kṣapāśayābhyām kṣapāśayebhyaḥ
Ablativekṣapāśayāt kṣapāśayābhyām kṣapāśayebhyaḥ
Genitivekṣapāśayasya kṣapāśayayoḥ kṣapāśayānām
Locativekṣapāśaye kṣapāśayayoḥ kṣapāśayeṣu

Compound kṣapāśaya -

Adverb -kṣapāśayam -kṣapāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria