Declension table of ?kṣapāvat

Deva

MasculineSingularDualPlural
Nominativekṣapāvān kṣapāvantau kṣapāvantaḥ
Vocativekṣapāvan kṣapāvantau kṣapāvantaḥ
Accusativekṣapāvantam kṣapāvantau kṣapāvataḥ
Instrumentalkṣapāvatā kṣapāvadbhyām kṣapāvadbhiḥ
Dativekṣapāvate kṣapāvadbhyām kṣapāvadbhyaḥ
Ablativekṣapāvataḥ kṣapāvadbhyām kṣapāvadbhyaḥ
Genitivekṣapāvataḥ kṣapāvatoḥ kṣapāvatām
Locativekṣapāvati kṣapāvatoḥ kṣapāvatsu

Compound kṣapāvat -

Adverb -kṣapāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria