Declension table of ?kṣapāvṛtti

Deva

NeuterSingularDualPlural
Nominativekṣapāvṛtti kṣapāvṛttinī kṣapāvṛttīni
Vocativekṣapāvṛtti kṣapāvṛttinī kṣapāvṛttīni
Accusativekṣapāvṛtti kṣapāvṛttinī kṣapāvṛttīni
Instrumentalkṣapāvṛttinā kṣapāvṛttibhyām kṣapāvṛttibhiḥ
Dativekṣapāvṛttine kṣapāvṛttibhyām kṣapāvṛttibhyaḥ
Ablativekṣapāvṛttinaḥ kṣapāvṛttibhyām kṣapāvṛttibhyaḥ
Genitivekṣapāvṛttinaḥ kṣapāvṛttinoḥ kṣapāvṛttīnām
Locativekṣapāvṛttini kṣapāvṛttinoḥ kṣapāvṛttiṣu

Compound kṣapāvṛtti -

Adverb -kṣapāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria