Declension table of ?kṣapāvṛtti

Deva

MasculineSingularDualPlural
Nominativekṣapāvṛttiḥ kṣapāvṛttī kṣapāvṛttayaḥ
Vocativekṣapāvṛtte kṣapāvṛttī kṣapāvṛttayaḥ
Accusativekṣapāvṛttim kṣapāvṛttī kṣapāvṛttīn
Instrumentalkṣapāvṛttinā kṣapāvṛttibhyām kṣapāvṛttibhiḥ
Dativekṣapāvṛttaye kṣapāvṛttibhyām kṣapāvṛttibhyaḥ
Ablativekṣapāvṛtteḥ kṣapāvṛttibhyām kṣapāvṛttibhyaḥ
Genitivekṣapāvṛtteḥ kṣapāvṛttyoḥ kṣapāvṛttīnām
Locativekṣapāvṛttau kṣapāvṛttyoḥ kṣapāvṛttiṣu

Compound kṣapāvṛtti -

Adverb -kṣapāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria