Declension table of ?kṣapātyaya

Deva

MasculineSingularDualPlural
Nominativekṣapātyayaḥ kṣapātyayau kṣapātyayāḥ
Vocativekṣapātyaya kṣapātyayau kṣapātyayāḥ
Accusativekṣapātyayam kṣapātyayau kṣapātyayān
Instrumentalkṣapātyayena kṣapātyayābhyām kṣapātyayaiḥ kṣapātyayebhiḥ
Dativekṣapātyayāya kṣapātyayābhyām kṣapātyayebhyaḥ
Ablativekṣapātyayāt kṣapātyayābhyām kṣapātyayebhyaḥ
Genitivekṣapātyayasya kṣapātyayayoḥ kṣapātyayānām
Locativekṣapātyaye kṣapātyayayoḥ kṣapātyayeṣu

Compound kṣapātyaya -

Adverb -kṣapātyayam -kṣapātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria