Declension table of ?kṣapāramaṇaśekhara

Deva

MasculineSingularDualPlural
Nominativekṣapāramaṇaśekharaḥ kṣapāramaṇaśekharau kṣapāramaṇaśekharāḥ
Vocativekṣapāramaṇaśekhara kṣapāramaṇaśekharau kṣapāramaṇaśekharāḥ
Accusativekṣapāramaṇaśekharam kṣapāramaṇaśekharau kṣapāramaṇaśekharān
Instrumentalkṣapāramaṇaśekhareṇa kṣapāramaṇaśekharābhyām kṣapāramaṇaśekharaiḥ kṣapāramaṇaśekharebhiḥ
Dativekṣapāramaṇaśekharāya kṣapāramaṇaśekharābhyām kṣapāramaṇaśekharebhyaḥ
Ablativekṣapāramaṇaśekharāt kṣapāramaṇaśekharābhyām kṣapāramaṇaśekharebhyaḥ
Genitivekṣapāramaṇaśekharasya kṣapāramaṇaśekharayoḥ kṣapāramaṇaśekharāṇām
Locativekṣapāramaṇaśekhare kṣapāramaṇaśekharayoḥ kṣapāramaṇaśekhareṣu

Compound kṣapāramaṇaśekhara -

Adverb -kṣapāramaṇaśekharam -kṣapāramaṇaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria