Declension table of ?kṣapāramaṇa

Deva

MasculineSingularDualPlural
Nominativekṣapāramaṇaḥ kṣapāramaṇau kṣapāramaṇāḥ
Vocativekṣapāramaṇa kṣapāramaṇau kṣapāramaṇāḥ
Accusativekṣapāramaṇam kṣapāramaṇau kṣapāramaṇān
Instrumentalkṣapāramaṇena kṣapāramaṇābhyām kṣapāramaṇaiḥ kṣapāramaṇebhiḥ
Dativekṣapāramaṇāya kṣapāramaṇābhyām kṣapāramaṇebhyaḥ
Ablativekṣapāramaṇāt kṣapāramaṇābhyām kṣapāramaṇebhyaḥ
Genitivekṣapāramaṇasya kṣapāramaṇayoḥ kṣapāramaṇānām
Locativekṣapāramaṇe kṣapāramaṇayoḥ kṣapāramaṇeṣu

Compound kṣapāramaṇa -

Adverb -kṣapāramaṇam -kṣapāramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria