Declension table of ?kṣapāpati

Deva

MasculineSingularDualPlural
Nominativekṣapāpatiḥ kṣapāpatī kṣapāpatayaḥ
Vocativekṣapāpate kṣapāpatī kṣapāpatayaḥ
Accusativekṣapāpatim kṣapāpatī kṣapāpatīn
Instrumentalkṣapāpatinā kṣapāpatibhyām kṣapāpatibhiḥ
Dativekṣapāpataye kṣapāpatibhyām kṣapāpatibhyaḥ
Ablativekṣapāpateḥ kṣapāpatibhyām kṣapāpatibhyaḥ
Genitivekṣapāpateḥ kṣapāpatyoḥ kṣapāpatīnām
Locativekṣapāpatau kṣapāpatyoḥ kṣapāpatiṣu

Compound kṣapāpati -

Adverb -kṣapāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria