Declension table of ?kṣapāpaha

Deva

MasculineSingularDualPlural
Nominativekṣapāpahaḥ kṣapāpahau kṣapāpahāḥ
Vocativekṣapāpaha kṣapāpahau kṣapāpahāḥ
Accusativekṣapāpaham kṣapāpahau kṣapāpahān
Instrumentalkṣapāpaheṇa kṣapāpahābhyām kṣapāpahaiḥ kṣapāpahebhiḥ
Dativekṣapāpahāya kṣapāpahābhyām kṣapāpahebhyaḥ
Ablativekṣapāpahāt kṣapāpahābhyām kṣapāpahebhyaḥ
Genitivekṣapāpahasya kṣapāpahayoḥ kṣapāpahāṇām
Locativekṣapāpahe kṣapāpahayoḥ kṣapāpaheṣu

Compound kṣapāpaha -

Adverb -kṣapāpaham -kṣapāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria