Declension table of ?kṣapāndhya

Deva

NeuterSingularDualPlural
Nominativekṣapāndhyam kṣapāndhye kṣapāndhyāni
Vocativekṣapāndhya kṣapāndhye kṣapāndhyāni
Accusativekṣapāndhyam kṣapāndhye kṣapāndhyāni
Instrumentalkṣapāndhyena kṣapāndhyābhyām kṣapāndhyaiḥ
Dativekṣapāndhyāya kṣapāndhyābhyām kṣapāndhyebhyaḥ
Ablativekṣapāndhyāt kṣapāndhyābhyām kṣapāndhyebhyaḥ
Genitivekṣapāndhyasya kṣapāndhyayoḥ kṣapāndhyānām
Locativekṣapāndhye kṣapāndhyayoḥ kṣapāndhyeṣu

Compound kṣapāndhya -

Adverb -kṣapāndhyam -kṣapāndhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria