Declension table of ?kṣapākṣaya

Deva

MasculineSingularDualPlural
Nominativekṣapākṣayaḥ kṣapākṣayau kṣapākṣayāḥ
Vocativekṣapākṣaya kṣapākṣayau kṣapākṣayāḥ
Accusativekṣapākṣayam kṣapākṣayau kṣapākṣayān
Instrumentalkṣapākṣayeṇa kṣapākṣayābhyām kṣapākṣayaiḥ kṣapākṣayebhiḥ
Dativekṣapākṣayāya kṣapākṣayābhyām kṣapākṣayebhyaḥ
Ablativekṣapākṣayāt kṣapākṣayābhyām kṣapākṣayebhyaḥ
Genitivekṣapākṣayasya kṣapākṣayayoḥ kṣapākṣayāṇām
Locativekṣapākṣaye kṣapākṣayayoḥ kṣapākṣayeṣu

Compound kṣapākṣaya -

Adverb -kṣapākṣayam -kṣapākṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria