Declension table of ?kṣapākṛt

Deva

MasculineSingularDualPlural
Nominativekṣapākṛt kṣapākṛtau kṣapākṛtaḥ
Vocativekṣapākṛt kṣapākṛtau kṣapākṛtaḥ
Accusativekṣapākṛtam kṣapākṛtau kṣapākṛtaḥ
Instrumentalkṣapākṛtā kṣapākṛdbhyām kṣapākṛdbhiḥ
Dativekṣapākṛte kṣapākṛdbhyām kṣapākṛdbhyaḥ
Ablativekṣapākṛtaḥ kṣapākṛdbhyām kṣapākṛdbhyaḥ
Genitivekṣapākṛtaḥ kṣapākṛtoḥ kṣapākṛtām
Locativekṣapākṛti kṣapākṛtoḥ kṣapākṛtsu

Compound kṣapākṛt -

Adverb -kṣapākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria