Declension table of ?kṣapājala

Deva

NeuterSingularDualPlural
Nominativekṣapājalam kṣapājale kṣapājalāni
Vocativekṣapājala kṣapājale kṣapājalāni
Accusativekṣapājalam kṣapājale kṣapājalāni
Instrumentalkṣapājalena kṣapājalābhyām kṣapājalaiḥ
Dativekṣapājalāya kṣapājalābhyām kṣapājalebhyaḥ
Ablativekṣapājalāt kṣapājalābhyām kṣapājalebhyaḥ
Genitivekṣapājalasya kṣapājalayoḥ kṣapājalānām
Locativekṣapājale kṣapājalayoḥ kṣapājaleṣu

Compound kṣapājala -

Adverb -kṣapājalam -kṣapājalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria