Declension table of ?kṣapācara

Deva

MasculineSingularDualPlural
Nominativekṣapācaraḥ kṣapācarau kṣapācarāḥ
Vocativekṣapācara kṣapācarau kṣapācarāḥ
Accusativekṣapācaram kṣapācarau kṣapācarān
Instrumentalkṣapācareṇa kṣapācarābhyām kṣapācaraiḥ kṣapācarebhiḥ
Dativekṣapācarāya kṣapācarābhyām kṣapācarebhyaḥ
Ablativekṣapācarāt kṣapācarābhyām kṣapācarebhyaḥ
Genitivekṣapācarasya kṣapācarayoḥ kṣapācarāṇām
Locativekṣapācare kṣapācarayoḥ kṣapācareṣu

Compound kṣapācara -

Adverb -kṣapācaram -kṣapācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria