Declension table of ?kṣapaṇyu

Deva

MasculineSingularDualPlural
Nominativekṣapaṇyuḥ kṣapaṇyū kṣapaṇyavaḥ
Vocativekṣapaṇyo kṣapaṇyū kṣapaṇyavaḥ
Accusativekṣapaṇyum kṣapaṇyū kṣapaṇyūn
Instrumentalkṣapaṇyunā kṣapaṇyubhyām kṣapaṇyubhiḥ
Dativekṣapaṇyave kṣapaṇyubhyām kṣapaṇyubhyaḥ
Ablativekṣapaṇyoḥ kṣapaṇyubhyām kṣapaṇyubhyaḥ
Genitivekṣapaṇyoḥ kṣapaṇyvoḥ kṣapaṇyūnām
Locativekṣapaṇyau kṣapaṇyvoḥ kṣapaṇyuṣu

Compound kṣapaṇyu -

Adverb -kṣapaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria