Declension table of ?kṣapaṇībhūta

Deva

MasculineSingularDualPlural
Nominativekṣapaṇībhūtaḥ kṣapaṇībhūtau kṣapaṇībhūtāḥ
Vocativekṣapaṇībhūta kṣapaṇībhūtau kṣapaṇībhūtāḥ
Accusativekṣapaṇībhūtam kṣapaṇībhūtau kṣapaṇībhūtān
Instrumentalkṣapaṇībhūtena kṣapaṇībhūtābhyām kṣapaṇībhūtaiḥ kṣapaṇībhūtebhiḥ
Dativekṣapaṇībhūtāya kṣapaṇībhūtābhyām kṣapaṇībhūtebhyaḥ
Ablativekṣapaṇībhūtāt kṣapaṇībhūtābhyām kṣapaṇībhūtebhyaḥ
Genitivekṣapaṇībhūtasya kṣapaṇībhūtayoḥ kṣapaṇībhūtānām
Locativekṣapaṇībhūte kṣapaṇībhūtayoḥ kṣapaṇībhūteṣu

Compound kṣapaṇībhūta -

Adverb -kṣapaṇībhūtam -kṣapaṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria