Declension table of ?kṣapaṇī

Deva

FeminineSingularDualPlural
Nominativekṣapaṇī kṣapaṇyau kṣapaṇyaḥ
Vocativekṣapaṇi kṣapaṇyau kṣapaṇyaḥ
Accusativekṣapaṇīm kṣapaṇyau kṣapaṇīḥ
Instrumentalkṣapaṇyā kṣapaṇībhyām kṣapaṇībhiḥ
Dativekṣapaṇyai kṣapaṇībhyām kṣapaṇībhyaḥ
Ablativekṣapaṇyāḥ kṣapaṇībhyām kṣapaṇībhyaḥ
Genitivekṣapaṇyāḥ kṣapaṇyoḥ kṣapaṇīnām
Locativekṣapaṇyām kṣapaṇyoḥ kṣapaṇīṣu

Compound kṣapaṇi - kṣapaṇī -

Adverb -kṣapaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria