Declension table of ?kṣapaṇakavihāra

Deva

MasculineSingularDualPlural
Nominativekṣapaṇakavihāraḥ kṣapaṇakavihārau kṣapaṇakavihārāḥ
Vocativekṣapaṇakavihāra kṣapaṇakavihārau kṣapaṇakavihārāḥ
Accusativekṣapaṇakavihāram kṣapaṇakavihārau kṣapaṇakavihārān
Instrumentalkṣapaṇakavihāreṇa kṣapaṇakavihārābhyām kṣapaṇakavihāraiḥ kṣapaṇakavihārebhiḥ
Dativekṣapaṇakavihārāya kṣapaṇakavihārābhyām kṣapaṇakavihārebhyaḥ
Ablativekṣapaṇakavihārāt kṣapaṇakavihārābhyām kṣapaṇakavihārebhyaḥ
Genitivekṣapaṇakavihārasya kṣapaṇakavihārayoḥ kṣapaṇakavihārāṇām
Locativekṣapaṇakavihāre kṣapaṇakavihārayoḥ kṣapaṇakavihāreṣu

Compound kṣapaṇakavihāra -

Adverb -kṣapaṇakavihāram -kṣapaṇakavihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria