Declension table of ?kṣapa

Deva

NeuterSingularDualPlural
Nominativekṣapam kṣape kṣapāṇi
Vocativekṣapa kṣape kṣapāṇi
Accusativekṣapam kṣape kṣapāṇi
Instrumentalkṣapeṇa kṣapābhyām kṣapaiḥ
Dativekṣapāya kṣapābhyām kṣapebhyaḥ
Ablativekṣapāt kṣapābhyām kṣapebhyaḥ
Genitivekṣapasya kṣapayoḥ kṣapāṇām
Locativekṣape kṣapayoḥ kṣapeṣu

Compound kṣapa -

Adverb -kṣapam -kṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria