Declension table of ?kṣapa

Deva

MasculineSingularDualPlural
Nominativekṣapaḥ kṣapau kṣapāḥ
Vocativekṣapa kṣapau kṣapāḥ
Accusativekṣapam kṣapau kṣapān
Instrumentalkṣapeṇa kṣapābhyām kṣapaiḥ kṣapebhiḥ
Dativekṣapāya kṣapābhyām kṣapebhyaḥ
Ablativekṣapāt kṣapābhyām kṣapebhyaḥ
Genitivekṣapasya kṣapayoḥ kṣapāṇām
Locativekṣape kṣapayoḥ kṣapeṣu

Compound kṣapa -

Adverb -kṣapam -kṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria