Declension table of ?kṣantṛ

Deva

MasculineSingularDualPlural
Nominativekṣantā kṣantārau kṣantāraḥ
Vocativekṣantaḥ kṣantārau kṣantāraḥ
Accusativekṣantāram kṣantārau kṣantṝn
Instrumentalkṣantrā kṣantṛbhyām kṣantṛbhiḥ
Dativekṣantre kṣantṛbhyām kṣantṛbhyaḥ
Ablativekṣantuḥ kṣantṛbhyām kṣantṛbhyaḥ
Genitivekṣantuḥ kṣantroḥ kṣantṝṇām
Locativekṣantari kṣantroḥ kṣantṛṣu

Compound kṣantṛ -

Adverb -kṣantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria