Declension table of ?kṣamuda

Deva

NeuterSingularDualPlural
Nominativekṣamudam kṣamude kṣamudāni
Vocativekṣamuda kṣamude kṣamudāni
Accusativekṣamudam kṣamude kṣamudāni
Instrumentalkṣamudena kṣamudābhyām kṣamudaiḥ
Dativekṣamudāya kṣamudābhyām kṣamudebhyaḥ
Ablativekṣamudāt kṣamudābhyām kṣamudebhyaḥ
Genitivekṣamudasya kṣamudayoḥ kṣamudānām
Locativekṣamude kṣamudayoḥ kṣamudeṣu

Compound kṣamuda -

Adverb -kṣamudam -kṣamudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria