Declension table of ?kṣamuda

Deva

MasculineSingularDualPlural
Nominativekṣamudaḥ kṣamudau kṣamudāḥ
Vocativekṣamuda kṣamudau kṣamudāḥ
Accusativekṣamudam kṣamudau kṣamudān
Instrumentalkṣamudena kṣamudābhyām kṣamudaiḥ kṣamudebhiḥ
Dativekṣamudāya kṣamudābhyām kṣamudebhyaḥ
Ablativekṣamudāt kṣamudābhyām kṣamudebhyaḥ
Genitivekṣamudasya kṣamudayoḥ kṣamudānām
Locativekṣamude kṣamudayoḥ kṣamudeṣu

Compound kṣamuda -

Adverb -kṣamudam -kṣamudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria