Declension table of ?kṣamitavyā

Deva

FeminineSingularDualPlural
Nominativekṣamitavyā kṣamitavye kṣamitavyāḥ
Vocativekṣamitavye kṣamitavye kṣamitavyāḥ
Accusativekṣamitavyām kṣamitavye kṣamitavyāḥ
Instrumentalkṣamitavyayā kṣamitavyābhyām kṣamitavyābhiḥ
Dativekṣamitavyāyai kṣamitavyābhyām kṣamitavyābhyaḥ
Ablativekṣamitavyāyāḥ kṣamitavyābhyām kṣamitavyābhyaḥ
Genitivekṣamitavyāyāḥ kṣamitavyayoḥ kṣamitavyānām
Locativekṣamitavyāyām kṣamitavyayoḥ kṣamitavyāsu

Adverb -kṣamitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria