Declension table of ?kṣamitavya

Deva

NeuterSingularDualPlural
Nominativekṣamitavyam kṣamitavye kṣamitavyāni
Vocativekṣamitavya kṣamitavye kṣamitavyāni
Accusativekṣamitavyam kṣamitavye kṣamitavyāni
Instrumentalkṣamitavyena kṣamitavyābhyām kṣamitavyaiḥ
Dativekṣamitavyāya kṣamitavyābhyām kṣamitavyebhyaḥ
Ablativekṣamitavyāt kṣamitavyābhyām kṣamitavyebhyaḥ
Genitivekṣamitavyasya kṣamitavyayoḥ kṣamitavyānām
Locativekṣamitavye kṣamitavyayoḥ kṣamitavyeṣu

Compound kṣamitavya -

Adverb -kṣamitavyam -kṣamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria