Declension table of ?kṣamiṇī

Deva

FeminineSingularDualPlural
Nominativekṣamiṇī kṣamiṇyau kṣamiṇyaḥ
Vocativekṣamiṇi kṣamiṇyau kṣamiṇyaḥ
Accusativekṣamiṇīm kṣamiṇyau kṣamiṇīḥ
Instrumentalkṣamiṇyā kṣamiṇībhyām kṣamiṇībhiḥ
Dativekṣamiṇyai kṣamiṇībhyām kṣamiṇībhyaḥ
Ablativekṣamiṇyāḥ kṣamiṇībhyām kṣamiṇībhyaḥ
Genitivekṣamiṇyāḥ kṣamiṇyoḥ kṣamiṇīnām
Locativekṣamiṇyām kṣamiṇyoḥ kṣamiṇīṣu

Compound kṣamiṇi - kṣamiṇī -

Adverb -kṣamiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria