Declension table of ?kṣamavatā

Deva

FeminineSingularDualPlural
Nominativekṣamavatā kṣamavate kṣamavatāḥ
Vocativekṣamavate kṣamavate kṣamavatāḥ
Accusativekṣamavatām kṣamavate kṣamavatāḥ
Instrumentalkṣamavatayā kṣamavatābhyām kṣamavatābhiḥ
Dativekṣamavatāyai kṣamavatābhyām kṣamavatābhyaḥ
Ablativekṣamavatāyāḥ kṣamavatābhyām kṣamavatābhyaḥ
Genitivekṣamavatāyāḥ kṣamavatayoḥ kṣamavatānām
Locativekṣamavatāyām kṣamavatayoḥ kṣamavatāsu

Adverb -kṣamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria