Declension table of ?kṣamāśramaṇa

Deva

MasculineSingularDualPlural
Nominativekṣamāśramaṇaḥ kṣamāśramaṇau kṣamāśramaṇāḥ
Vocativekṣamāśramaṇa kṣamāśramaṇau kṣamāśramaṇāḥ
Accusativekṣamāśramaṇam kṣamāśramaṇau kṣamāśramaṇān
Instrumentalkṣamāśramaṇena kṣamāśramaṇābhyām kṣamāśramaṇaiḥ kṣamāśramaṇebhiḥ
Dativekṣamāśramaṇāya kṣamāśramaṇābhyām kṣamāśramaṇebhyaḥ
Ablativekṣamāśramaṇāt kṣamāśramaṇābhyām kṣamāśramaṇebhyaḥ
Genitivekṣamāśramaṇasya kṣamāśramaṇayoḥ kṣamāśramaṇānām
Locativekṣamāśramaṇe kṣamāśramaṇayoḥ kṣamāśramaṇeṣu

Compound kṣamāśramaṇa -

Adverb -kṣamāśramaṇam -kṣamāśramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria