Declension table of ?kṣamāśipha

Deva

NeuterSingularDualPlural
Nominativekṣamāśipham kṣamāśiphe kṣamāśiphāni
Vocativekṣamāśipha kṣamāśiphe kṣamāśiphāni
Accusativekṣamāśipham kṣamāśiphe kṣamāśiphāni
Instrumentalkṣamāśiphena kṣamāśiphābhyām kṣamāśiphaiḥ
Dativekṣamāśiphāya kṣamāśiphābhyām kṣamāśiphebhyaḥ
Ablativekṣamāśiphāt kṣamāśiphābhyām kṣamāśiphebhyaḥ
Genitivekṣamāśiphasya kṣamāśiphayoḥ kṣamāśiphānām
Locativekṣamāśiphe kṣamāśiphayoḥ kṣamāśipheṣu

Compound kṣamāśipha -

Adverb -kṣamāśipham -kṣamāśiphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria