Declension table of ?kṣamāśipha

Deva

MasculineSingularDualPlural
Nominativekṣamāśiphaḥ kṣamāśiphau kṣamāśiphāḥ
Vocativekṣamāśipha kṣamāśiphau kṣamāśiphāḥ
Accusativekṣamāśipham kṣamāśiphau kṣamāśiphān
Instrumentalkṣamāśiphena kṣamāśiphābhyām kṣamāśiphaiḥ kṣamāśiphebhiḥ
Dativekṣamāśiphāya kṣamāśiphābhyām kṣamāśiphebhyaḥ
Ablativekṣamāśiphāt kṣamāśiphābhyām kṣamāśiphebhyaḥ
Genitivekṣamāśiphasya kṣamāśiphayoḥ kṣamāśiphānām
Locativekṣamāśiphe kṣamāśiphayoḥ kṣamāśipheṣu

Compound kṣamāśipha -

Adverb -kṣamāśipham -kṣamāśiphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria