Declension table of ?kṣamāśīlā

Deva

FeminineSingularDualPlural
Nominativekṣamāśīlā kṣamāśīle kṣamāśīlāḥ
Vocativekṣamāśīle kṣamāśīle kṣamāśīlāḥ
Accusativekṣamāśīlām kṣamāśīle kṣamāśīlāḥ
Instrumentalkṣamāśīlayā kṣamāśīlābhyām kṣamāśīlābhiḥ
Dativekṣamāśīlāyai kṣamāśīlābhyām kṣamāśīlābhyaḥ
Ablativekṣamāśīlāyāḥ kṣamāśīlābhyām kṣamāśīlābhyaḥ
Genitivekṣamāśīlāyāḥ kṣamāśīlayoḥ kṣamāśīlānām
Locativekṣamāśīlāyām kṣamāśīlayoḥ kṣamāśīlāsu

Adverb -kṣamāśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria