Declension table of ?kṣamāśīla

Deva

NeuterSingularDualPlural
Nominativekṣamāśīlam kṣamāśīle kṣamāśīlāni
Vocativekṣamāśīla kṣamāśīle kṣamāśīlāni
Accusativekṣamāśīlam kṣamāśīle kṣamāśīlāni
Instrumentalkṣamāśīlena kṣamāśīlābhyām kṣamāśīlaiḥ
Dativekṣamāśīlāya kṣamāśīlābhyām kṣamāśīlebhyaḥ
Ablativekṣamāśīlāt kṣamāśīlābhyām kṣamāśīlebhyaḥ
Genitivekṣamāśīlasya kṣamāśīlayoḥ kṣamāśīlānām
Locativekṣamāśīle kṣamāśīlayoḥ kṣamāśīleṣu

Compound kṣamāśīla -

Adverb -kṣamāśīlam -kṣamāśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria