Declension table of ?kṣamāyuktā

Deva

FeminineSingularDualPlural
Nominativekṣamāyuktā kṣamāyukte kṣamāyuktāḥ
Vocativekṣamāyukte kṣamāyukte kṣamāyuktāḥ
Accusativekṣamāyuktām kṣamāyukte kṣamāyuktāḥ
Instrumentalkṣamāyuktayā kṣamāyuktābhyām kṣamāyuktābhiḥ
Dativekṣamāyuktāyai kṣamāyuktābhyām kṣamāyuktābhyaḥ
Ablativekṣamāyuktāyāḥ kṣamāyuktābhyām kṣamāyuktābhyaḥ
Genitivekṣamāyuktāyāḥ kṣamāyuktayoḥ kṣamāyuktānām
Locativekṣamāyuktāyām kṣamāyuktayoḥ kṣamāyuktāsu

Adverb -kṣamāyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria