Declension table of ?kṣamāyukta

Deva

MasculineSingularDualPlural
Nominativekṣamāyuktaḥ kṣamāyuktau kṣamāyuktāḥ
Vocativekṣamāyukta kṣamāyuktau kṣamāyuktāḥ
Accusativekṣamāyuktam kṣamāyuktau kṣamāyuktān
Instrumentalkṣamāyuktena kṣamāyuktābhyām kṣamāyuktaiḥ kṣamāyuktebhiḥ
Dativekṣamāyuktāya kṣamāyuktābhyām kṣamāyuktebhyaḥ
Ablativekṣamāyuktāt kṣamāyuktābhyām kṣamāyuktebhyaḥ
Genitivekṣamāyuktasya kṣamāyuktayoḥ kṣamāyuktānām
Locativekṣamāyukte kṣamāyuktayoḥ kṣamāyukteṣu

Compound kṣamāyukta -

Adverb -kṣamāyuktam -kṣamāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria