Declension table of ?kṣamāvatī

Deva

FeminineSingularDualPlural
Nominativekṣamāvatī kṣamāvatyau kṣamāvatyaḥ
Vocativekṣamāvati kṣamāvatyau kṣamāvatyaḥ
Accusativekṣamāvatīm kṣamāvatyau kṣamāvatīḥ
Instrumentalkṣamāvatyā kṣamāvatībhyām kṣamāvatībhiḥ
Dativekṣamāvatyai kṣamāvatībhyām kṣamāvatībhyaḥ
Ablativekṣamāvatyāḥ kṣamāvatībhyām kṣamāvatībhyaḥ
Genitivekṣamāvatyāḥ kṣamāvatyoḥ kṣamāvatīnām
Locativekṣamāvatyām kṣamāvatyoḥ kṣamāvatīṣu

Compound kṣamāvati - kṣamāvatī -

Adverb -kṣamāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria