Declension table of ?kṣamāvatā

Deva

FeminineSingularDualPlural
Nominativekṣamāvatā kṣamāvate kṣamāvatāḥ
Vocativekṣamāvate kṣamāvate kṣamāvatāḥ
Accusativekṣamāvatām kṣamāvate kṣamāvatāḥ
Instrumentalkṣamāvatayā kṣamāvatābhyām kṣamāvatābhiḥ
Dativekṣamāvatāyai kṣamāvatābhyām kṣamāvatābhyaḥ
Ablativekṣamāvatāyāḥ kṣamāvatābhyām kṣamāvatābhyaḥ
Genitivekṣamāvatāyāḥ kṣamāvatayoḥ kṣamāvatānām
Locativekṣamāvatāyām kṣamāvatayoḥ kṣamāvatāsu

Adverb -kṣamāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria