Declension table of kṣamāvat

Deva

MasculineSingularDualPlural
Nominativekṣamāvān kṣamāvantau kṣamāvantaḥ
Vocativekṣamāvan kṣamāvantau kṣamāvantaḥ
Accusativekṣamāvantam kṣamāvantau kṣamāvataḥ
Instrumentalkṣamāvatā kṣamāvadbhyām kṣamāvadbhiḥ
Dativekṣamāvate kṣamāvadbhyām kṣamāvadbhyaḥ
Ablativekṣamāvataḥ kṣamāvadbhyām kṣamāvadbhyaḥ
Genitivekṣamāvataḥ kṣamāvatoḥ kṣamāvatām
Locativekṣamāvati kṣamāvatoḥ kṣamāvatsu

Compound kṣamāvat -

Adverb -kṣamāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria