Declension table of ?kṣamātala

Deva

NeuterSingularDualPlural
Nominativekṣamātalam kṣamātale kṣamātalāni
Vocativekṣamātala kṣamātale kṣamātalāni
Accusativekṣamātalam kṣamātale kṣamātalāni
Instrumentalkṣamātalena kṣamātalābhyām kṣamātalaiḥ
Dativekṣamātalāya kṣamātalābhyām kṣamātalebhyaḥ
Ablativekṣamātalāt kṣamātalābhyām kṣamātalebhyaḥ
Genitivekṣamātalasya kṣamātalayoḥ kṣamātalānām
Locativekṣamātale kṣamātalayoḥ kṣamātaleṣu

Compound kṣamātala -

Adverb -kṣamātalam -kṣamātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria