Declension table of ?kṣamāpati

Deva

MasculineSingularDualPlural
Nominativekṣamāpatiḥ kṣamāpatī kṣamāpatayaḥ
Vocativekṣamāpate kṣamāpatī kṣamāpatayaḥ
Accusativekṣamāpatim kṣamāpatī kṣamāpatīn
Instrumentalkṣamāpatinā kṣamāpatibhyām kṣamāpatibhiḥ
Dativekṣamāpataye kṣamāpatibhyām kṣamāpatibhyaḥ
Ablativekṣamāpateḥ kṣamāpatibhyām kṣamāpatibhyaḥ
Genitivekṣamāpateḥ kṣamāpatyoḥ kṣamāpatīnām
Locativekṣamāpatau kṣamāpatyoḥ kṣamāpatiṣu

Compound kṣamāpati -

Adverb -kṣamāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria