Declension table of ?kṣamāparā

Deva

FeminineSingularDualPlural
Nominativekṣamāparā kṣamāpare kṣamāparāḥ
Vocativekṣamāpare kṣamāpare kṣamāparāḥ
Accusativekṣamāparām kṣamāpare kṣamāparāḥ
Instrumentalkṣamāparayā kṣamāparābhyām kṣamāparābhiḥ
Dativekṣamāparāyai kṣamāparābhyām kṣamāparābhyaḥ
Ablativekṣamāparāyāḥ kṣamāparābhyām kṣamāparābhyaḥ
Genitivekṣamāparāyāḥ kṣamāparayoḥ kṣamāparāṇām
Locativekṣamāparāyām kṣamāparayoḥ kṣamāparāsu

Adverb -kṣamāparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria