Declension table of ?kṣamāpara

Deva

NeuterSingularDualPlural
Nominativekṣamāparam kṣamāpare kṣamāparāṇi
Vocativekṣamāpara kṣamāpare kṣamāparāṇi
Accusativekṣamāparam kṣamāpare kṣamāparāṇi
Instrumentalkṣamāpareṇa kṣamāparābhyām kṣamāparaiḥ
Dativekṣamāparāya kṣamāparābhyām kṣamāparebhyaḥ
Ablativekṣamāparāt kṣamāparābhyām kṣamāparebhyaḥ
Genitivekṣamāparasya kṣamāparayoḥ kṣamāparāṇām
Locativekṣamāpare kṣamāparayoḥ kṣamāpareṣu

Compound kṣamāpara -

Adverb -kṣamāparam -kṣamāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria