Declension table of ?kṣamāpara

Deva

MasculineSingularDualPlural
Nominativekṣamāparaḥ kṣamāparau kṣamāparāḥ
Vocativekṣamāpara kṣamāparau kṣamāparāḥ
Accusativekṣamāparam kṣamāparau kṣamāparān
Instrumentalkṣamāpareṇa kṣamāparābhyām kṣamāparaiḥ kṣamāparebhiḥ
Dativekṣamāparāya kṣamāparābhyām kṣamāparebhyaḥ
Ablativekṣamāparāt kṣamāparābhyām kṣamāparebhyaḥ
Genitivekṣamāparasya kṣamāparayoḥ kṣamāparāṇām
Locativekṣamāpare kṣamāparayoḥ kṣamāpareṣu

Compound kṣamāpara -

Adverb -kṣamāparam -kṣamāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria